वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: मित्रावरुणौ ऋषि: गृत्समदः शौनकः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣣यं꣡ वां꣢ मित्रावरुणा सु꣣तः꣡ सोम꣢꣯ ऋतावृधा । म꣢꣫मेदि꣣ह꣡ श्रु꣢त꣣ꣳ ह꣡व꣢म् ॥९१०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ममेदिह श्रुतꣳ हवम् ॥९१०॥

मन्त्र उच्चारण
पद पाठ

अ꣣य꣢म् । वा꣣म् । मित्रा । मि । त्रा । वरुणा । सुतः꣢ । सो꣡मः꣢꣯ । ऋ꣣तावृधा । ऋत । वृधा । म꣡म꣢꣯ । इत् । इ꣣ह꣢ । श्रु꣣तम् ह꣡व꣢꣯म् ॥९१०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 910 | (कौथोम) 3 » 1 » 7 » 1 | (रानायाणीय) 5 » 3 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा में आत्मा और मन तथा राष्ट्रपति और प्रधानमन्त्री का विषय कहते हैं।

पदार्थान्वयभाषाः -

प्रथम—आत्मा और मन के पक्ष में। हे (ऋतावृधा) सत्य को बढ़ानेवाले (मित्रावरुणा) आत्मा और मन ! (वाम्) तुम दोनों के लिए (अयम्) यह (सोमः) ज्ञान एवं कर्म का रस (सुतः) अभिषुत है। तुम दोनों (इह) यहाँ (मम) मेरे (हवम्) उद्बोधन को (श्रुतम्) सुनो ॥ द्वितीय—राजा और प्रधानमन्त्री के पक्ष में। हे (ऋतावृधा) न्याय को बढ़ानेवाले (मित्रावरुणा) राजा और प्रधानमन्त्री ! (वाम्) तुम दोनों के लिए (अयम्) यह (सोमः) राजकर (सुतः) अर्पित है। तुम दोनों (इह) इस राष्ट्र में (मम) मेरे (हवम्) राष्ट्रोन्नति के आह्वान को (श्रुतम्) सुनो ॥१॥ यहाँ श्लेषालङ्कार है ॥१॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि अपने आत्मा और मन को उद्बोधन देकर सब प्रकार का उत्कर्ष सिद्ध करें। इसीप्रकार राजा और प्रधानमन्त्री का कर्तव्य है कि वे प्रजाओं से राजकर लेकर प्रजा के हित के लिए उसे व्यय करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ आत्ममनसोर्नृपतिप्रधानमन्त्रिणोश्च विषयमाह।

पदार्थान्वयभाषाः -

प्रथमः—आत्ममनःपक्षे। हे (ऋतावृधा) सत्यस्य वर्धकौ (मित्रावरुणा) आत्ममनसी। (वाम्) युवाभ्याम् (अयम्) एषः (सोमः) ज्ञानकर्मरसः (सुतः) अभिषुतः अस्ति। युवाम् (इह) अत्र (मम) मदीयम् (हवम्) उद्बोधनम् (श्रुतम्) शृणुतम् [श्रु श्रवणे भ्वादिः। ‘बहुलं छन्दसि’। अ० २।४।७३ इति शपो लुकि ‘श्रुवः शृ च’। अ ३।१।७४ इति न प्रवर्तते] ॥ द्वितीयः—नृपतिप्रधानमन्त्रिपक्षे। हे (ऋतावृधा) न्यायस्य वर्धकौ (मित्रावरुणा) नृपतिप्रधानमन्त्रिणौ२ ! (वाम्) युवाभ्याम् (अयम्) एषः (सोमः) राजकरः (सुतः) अर्पितः अस्ति। युवाम् (इह) राष्ट्रे (मम) मदीयम् (हवम्) राष्ट्रोन्नतेः आह्वानम् (श्रुतम्) शृणुतम् ॥१॥३ अत्र श्लेषालङ्कारः ॥१॥

भावार्थभाषाः -

मनुष्यैः स्वकीये आत्ममनसी उद्बोध्य सर्वविधः समुत्कर्षः। नृपतिप्रधानामात्ययोश्च कर्तव्यमस्ति यत् तौ प्रजाभ्यो राजकरं गृहीत्वा प्रजाहिताय तस्य व्ययं कुर्याताम् ॥१॥

टिप्पणी: १. ऋ० २।४१।४। २. मित्रवरुणा प्राणोदानवद् राजप्रधानामात्यौ इति ऋ० ४।३९।५ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमम् अध्यापकाध्येतृविषये व्याचष्टे।